Sanskrit Model paper 2021 MP Board class 10th

Sanskrit Model paper 2021 MP Board class 10th. Download MPBSE Sanskrit Blue Print paper 2021 class 10th /MP Board 10th Sanskrit Guess Paper 2021.

निर्दश: प्रश्‍नपत्रे प्राय: विंशति: प्रश्‍ना: भविष्‍यन्ति। प्रश्‍नेषु उपप्रश्‍ना: अपि विधेया:। पश्‍चविंशति: अड्कानाम् वस्‍तुनिष्‍ठप्रश्‍ना: अनिवार्या: भविष्‍यन्ति।

  • Name of Board – MP Board Bhopal
    • Subject – Sanskrit
    • Type of Paper – Sanskrit Model paper 2021
    • Class – 10th

प्रादर्श – प्रश्‍नपत्रम् कक्षा- दशमी विषय: संस्‍कृतम् (विशिष्‍टम्)

  • प्रश्‍न – उचितविकल्‍पं चित्‍वा लि‍खत-
    • गरूपदेश: इत्‍यत्र संन्धि: अस्ति ( गुण सन्धि:, दीर्घसन्धि:, यण् सन्धि:, वृध्दि सन्धि)
    • नमस्‍ते इत्‍यस्‍य सन्धिविच्‍छेद: अस्ति ( न+मस्‍ते, नम+स्‍ते, नमस्+ते, नम:+ते)
    • जगदीश: पदे सन्धि: अस्ति (दीर्घ सन्धि:,विसर्ग सन्धि:,यण् सन्धि:,व्‍यंंजनसन्धि: )
    • दीननानम् इत्‍यत्र समास: अस्ति ( तत्‍पुरूष:, बहुब्रीहि:, द्विगु:, कर्मधारय)
    • त्रिभुवनम् इत्‍यस्‍य समासविग्रह: अस्ति ( त्रीणि भुवनानि, त्रिभुवनानि, त्रयाणां भुवनानां समाहार:, त्रिभुवनम्)
    • चन्‍द्रशेखर: इत्‍यत्र समास: अस्ति ( कर्मधारय:, तत्‍पुरूष:, बहुब्रीहि:, द्वंद् )
    • पितरौ इत्‍यस्‍य समासविग्रह: अस्ति – ( माता च पिता च, माता पिता, पिता च पिता च, पितृ

Answer – दीर्घसन्धि:, नम:+ते, व्‍यंंजनसन्धि:, तत्‍पुरूष:, त्रयाणां भुवनानां समाहार:,बहुब्रीहि:माता च पिता च

  • प्रश्‍न
    • अधोलिखितेषु अव्‍ययम् अस्ति ( पत्रम्, पुस्‍तकम् , कदा, यानम् )
    • अधिकार: पदे उपसर्ग: अस्ति ( अधिक, अधि, अ, कार)
    • विद्या माता इव र‍क्षति अस्मिन वाक्‍ये अव्‍ययम् अस्ति ( विद्या, रक्षति, इव, माता)

Answer – कदा,अधि,इव

  • प्रश्‍न
    • प्रक्ष्‍यति इत्‍यत्र धातु: अस्ति – ( प्रक्ष्, प्रच्‍छ्, प्रक्ष्‍य, पृच्‍छ्)
    • इच्‍छेत् इत्‍यत्र लकार: अस्ति (लट्लकार:, लृटलकार: , लोट्लकार:, विधिलड्लकार: )
    •  लिखतु इत्‍यत्र लकार: अस्ति (लट्लकार:, लृटलकार: , लोट्लकार:, लड्लकार: )

Answer -प्रच्‍छ्,लोविधिलड्लकार:ण्ट्ल, कार:

  • प्रश्‍न
    • दध्‍ना इत्‍यत्र विभक्ति: अस्ति (द्वितीया, पंचमी, चतुर्थी, तृतीया)
    • अधोलिखितेषु चतुर्थी अस्ति (मात्रा, मात्रे, मातु:, मातरि)
    • मधुषु इत्‍यत्र विभक्ति: अस्ति ( पंचमी, चतु‍र्थी, सप्‍तमी, द्वितीया)

Answer – तृतीया, मात्रे, सप्‍तमी

  • प्रश्‍न
    • बाला इत्‍यत्र प्रत्‍यय: अस्ति ( टाप्, क्‍त, डीप, क्‍त्‍वा)
    • अधोलिखितेषु ‘मतुप्’ प्रत्‍यय: अस्ति (गतवान्, गत:, गुध्‍सचसप्, गत्‍वा)
    • ‘खदितवान्’ पदे प्रत्‍यय: अस्ति (तवान्, क्‍तवतु, इतवान्, खाद्)

Answer – टाप् , गतवान् , क्‍तवतु

  • प्रश्‍न
    • ‘भानु:’ इत्‍यस्‍य पर्यायशब्‍द: अस्ति ( सूर्य:, सरिता, चन्‍द्र:, गगनम्)
    • ‘वारि’ इत्‍यस्‍य पर्यायशब्‍द: अस्ति (वायु:, अग्नि:, जलम्, नक्षत्रम्)
    • तत इत्‍यस्‍य विलोमशब्‍द: अस्‍ति (स:, तानि, एष:, एतत्)
    • उत्‍तमं वस्‍त्रम् इत्‍यत्र विशेषणम् अस्ति (वस्‍त्रम्, उत्‍तमं,)  

सूर्य:,जलम्,एतत्, उत्‍तमं

MP Board 10th Sanskrit Guess Paper 2021

Sanskrit Model paper 2021 MP Board class 10th
Sanskrit Model paper 2021 MP Board class 10th

Sanskrit Leave Application 2020-21

Download Sanskrit Blue print Paper 2021 pdf

Sanskrit Questions Paper 2020 MP Board Class 10th

Updated: 04/02/2021 — 10:36 am