CG Board Sanskrit Model Paper 2021 class 10th Download pdf

CG BOARD SANSKRIT PAPER 2020 DOWNLOAD PDF/ CG Board Sample Paper 2021 Sanskrit Class 10th. Most Important Sanskrit Questions Class 10th CGBSE Board.

  • Name of Examination Board – Chhattisgarh Board of Secondary Education
  • Class – High School Class 10th
  • Type of Article – Model/Sample Paper 2020-21
  • Name of Subject – Sanskrit

बहुविकल्‍पीय प्रश्‍ना: उचित विकल्‍पं चित्‍वा लिखत्

  1. स्‍नेहामाख्‍याति पदस्‍य विच्‍छेद: भविष्‍यति – स्‍नेहा+माख्‍याति, स्‍नेहामा+आख्‍याति, स्‍नेह+आमाख्‍याति, स्‍नेहम्+आख्‍याति
  2. अरक्षयत् पदे लकार: अस्ति – लट्लकार: लृट्लकार:, लड्.लकार:, लोट्कलकार:
  3. स्‍वामिना पदे विभक्ति अस्ति – चतुर्थी विभक्ति:, द्धितीय विभक्ति:, तृतीया विभक्ति:, षष्‍ठी विभक्ति:
  4. गणेशं नम: वाक्‍ये गणेश पदस्‍य शुद्धरूपं भविष्‍यति- गणेशाय, गणेशात्, गणेशे, गणेशस्‍य
  5. ओदनं सूक्‍तम पाठांश: उद्धृत: – यजुर्वेदात्, अर्थवेदात्, ऋग्‍वेदात्, सामवेदात्

उचित विकल्‍पं चित्‍वा रिक्‍तस्‍थानानि पूरयत – (महत्‍वम्, निरामया:, माणिक्‍यम्, मुद्राराक्षसम्, लगरा)

  • शैले शैले न ……………….।
  • सर्वे सन्‍तु ……………….।
  • रतनपुरजनपदान्‍तर्गते ……………….।
  • महाकविविशाखादत्‍तेन उचित: ……………….।
  • गुरो: ……………… सर्वे जानन्ति।

अधोलिखित संख्‍ययो: हिन्‍दी भाषया लिखत – अष्‍टाधिकं शतम्, षट्चत्‍वारिंशदधिक शतम्

प्रश्‍न- अधोलि‍खित वाक्‍ययो: रेखांकित पदे का सन्धि: – अथ प्रथमाउध्‍याय:। राम: पितुराज्ञां पालयति।

प्रश्‍न- अधोलिखित वाक्‍यानां संस्‍कृतभाषया अनुवादं कुरूत –

  1. तपस्‍या के सामन सुख नही है।
  2. मै दसवी कक्षा में पढ़ता हॅूं ।
  3. युधिष्ठिर ने सभी प्रश्‍नों का उत्‍तर दिया।

प्रश्‍न – अधोलिखित श्‍लोकस्‍य हिंदी भाषया अनुवादं कुरूत – उद्यम: साहसं धैर्य बुद्धि: शक्ति: पराक्रम:। षडेते यत्र वर्तन्‍ते तत्र देव: सहायकृत्।

  • प्रश्‍ने- शस्‍त्रहता नं हि हता रिपवो भवन्ति। इति वाक्‍यस्‍य हिंदी अनुवादं कुरूत।
  • रिपव: पदस्‍य विलोमपदं लिखित।
  • शरीरेमेकम् पदस्‍य विच्‍छेदं कुरूत। .

अधोलिखित श्‍लोकस्‍य हिंदी भाषया अनुवादं कुरूत –

सम्‍प्रति छत्‍तीसगढ सवर्कारेण मत्‍स्‍यपालनक्षेत्रं प्रोत्‍याहनार्थ तथा नाम्‍ना विलासाबाई केंवटिन इति पुरस्‍कार: प्रतिवर्षा: दीयते। अपि च तया नाम्‍ना बिलासपुरे बिलासाताल: विलासा कन्‍या-स्‍नातकोत्‍र महाविद्यालय:, विलासाचतुष्‍पद: प्रभृतय: गौरवान्वित: सन्ति। एवमेव छत्‍तीसगढस्‍य पूज्‍या बिलसा साहस-शौर्य-कर्मनिष्‍ठानाम् आदर्शभूतास्ति।

गद्यांश पठित्‍वा अधोदत्‍त प्रश्‍नानां उत्‍तरत-

न्‍यायाधीशेन पुनस्‍तौ घटनाया: विषये वक्‍तुमादिष्‍टौ। आरक्षिणि निजपक्षं प्रस्‍तुतवति आश्‍चर्यमघटम् स शव: प्रवासकमपसार्य न्‍या‍धीशमभिवाद्य निवेदितवान्-मान्‍यवर:। एतेन आरक्षिणा अध्‍वनि यदुक्‍तं तद् वर्णयामि त्‍वया अहं चोरिताया: मच्‍जूषाया: ग्रहणाद् वारित:, अत: निजकृतत्‍यस्‍य फलं भुड्:क्ष्‍य।

  • न्‍यायाधीशस्‍य लखणं हिंदी भाषया लि‍खत ।
  • आरक्षिणी पदस्‍य भावार्थ लिखत।
  • गद्यांशे प्रयुक्‍त उत्‍तमपुरूषलट्ल्‍कारस्‍य पदं चित्‍वा लिखित।

प्रश्‍न – स्‍वपाठ्य पुस्‍तकात् कोउपि द्वौ सुभाश्ज्ञितश्‍लोके लिखत यौ अस्मिन् प्रश्‍नेपत्रे नास्ति।

प्रश्न – कोउपि चतुर्सूक्‍तय: लि‍खत य: अस्मिन् प्रश्‍न पत्रे नास्ति

Ques. स्‍वप्राचार्यम् त्रिदिनात्‍कम अस्‍वथताकारणात् अवकाशार्थम् आवेदन पत्रं लि‍खत । अथवा स्‍वपरीक्षाविषये स्‍वमित्रं प्रति पत्रं लिखत।

CG BOARD SANSKRIT Questions PAPER 2020 अपठित गंद्यांश पठित्‍वा अधोलिखित प्रश्‍नानाम् उत्‍तरत –

संसारे कोउपि बाल: न जानाति यत् कि सद्वृत्‍तं चि असद्वतम्। ज्‍येष्‍ठान् वृद्वान् च पश्‍चन्ति। ते वयोवृद्वा: यथा यथा आचरन्ति तथैव आचरति। शिष्‍ठानां वंशुषु वृद्वा: बाला: महिलाश्‍च सर्वे परस्‍परं सभयताया: आलपन्‍ते, ते अन्‍योन्‍यं सम्‍मानयन्ति। अशिष्‍टानां वंशुषु तु एतादृश: व्‍यवहार: न दृश्‍यते।

  • बाल: कान् पश्‍यति? एकपदेन उत्‍तरत
  • सदवृत्‍तस्‍य लक्षणं किम्? पूर्णवाक्‍येन उत्‍तरत.
  • आचरति’ पदस्‍य कर्तृ पदं किं प्रयुक्‍तम्?
  • परम्‍परम् इत्‍यर्थे अत्र किं पदं पुयुक्‍तं?
  • वयोवृद्धा इति पदस्‍य शब्‍दार्थ: लि‍खत।

अधोलिखित विषयेषु कोउपि एकं विषयाधारितं 12 वाक्‍येषु रचना लिखत।

  1. छत्‍तीसगढ़ पर्यटनम्
  2. कालिदास:
  3. अनुशासनम्
  4. सदाचार:

अद्योलिखित प्रश्‍नानां  उत्‍तर हिंदी भाषया लिखत कोई चार

  1. कोरबानगरं किमर्थ: प्रसिद्व?
  2. बिलासाया: कुशलता: का:?
  3. वृक्षा: कथं हितावहम्?
  4. लघु: परिवार: किमर्थ वरम्?
  5. निशान्‍धकारे विजनप्रदेशे पदयात्रा कीदृशी भवतिᣛ?
  6. मड्गलयानस्‍य सफल परीक्षणेन भारतस्‍य कुत्र प्रतिष्‍ठा स्‍थापिता:?

CG BOARD SANSKRIT MODEL PAPER 2021

Hindi Model Paper 2020 Class 10th CG Board

Click here and download CG Board Subject Wise Sample Questions paper 2020 Class 10th

Updated: 26/12/2020 — 10:52 am