HP Board 12th Sanskrit Model Paper 2021 Download pdf

HP Board 12th Sanskrit Model Paper 2021 Download pdf/ HP Board Sanskrit Sample Paper 2021 class 12th/Himachal Pradesh class 12th Sanskrit Guess papers 2021.

  1. अधोलिखित गद्यांश पठित्‍वा तदाधारितानां प्रश्‍नानामुत्‍तराणि लिखत:-

प्राचीनकाले स्‍त्रीशिक्षाया: अतीव महत्‍वमासीत्। यवनशासकानां शासनकाले तै: स्‍त्रीणां शिक्षा परिसमाप्‍ता। आङ्गलीयानां शासनकाले भारतीया: उच्‍चशिक्षायै विदेशे अगच्‍छन्। तत्रत्‍यानां नारीणां सर्वतोमुखीम् उन्‍नतिम् विलोक्‍य ते विस्मितो: अभवन्। महान् सुधारक: राजा राममोहनराय: स्‍त्रीशिक्षाया- प्रबलसमर्थक: आसीत् अस्‍माकं धर्म सुधारकै: अनेका: संस्‍था: स्‍थापिता: यासु सहस्‍त्रश: कन्‍या: शिक्षाम् अलभन्‍त।

एकपदेन उत्‍तरत:- स्‍त्रीशिक्षाया: प्रबलसमर्थक: क: आसीत्

पूर्ण वाक्‍येनोत्‍तरत:- यवन शासका: किं अकुर्वन् ?  अथवा  प्रचीन काले कस्‍याया: अतीव महत्‍तवमासीत् ?

यथानिर्देशम् उत्‍तरत:-

  1. ‘शिक्षायै’ इति पदे कतमा विभक्ति:
  2. ‘कन्‍या शिक्षा’ उत्‍यत्र विशेषणपदं किम्?
  3. ‘अस्‍य गद्यांशस्‍य उचित शीर्षकं लिखत।

HP Board 12th Sanskrit

 अधोलिखित अनुच्‍छेदं पठित्‍वा पदाधारितानाम् प्रशनानामुत्‍तराणि लिखत:-

रामायणं सप्‍तकाण्‍डेषु विभक्‍तं वर्तते। एतेषां काण्‍डानां नामानि सन्ति-बालकाण्‍डम्, अयोध्‍याकाण्‍डम्, अरण्‍यकाण्‍डम् किष्किन्‍धा-काण्‍डम्, लंकाकाण्‍डम्, सुन्‍दरकाण्‍डम्, युद्धकाण्‍डम्, उत्‍तरकाण्‍डम् च। पाश्‍चात्‍य-विद्वान्‍स: रामायणस्‍य उत्‍तर-बालकाण्‍डे प्रक्षिप्‍ते मन्‍यन्‍ते। रामायणे चतुर्विशति: सहस्‍त्रसंख्‍याका: श्‍लोका: सन्ति। रामायणे अनुष्‍ट्य छन्‍दस: प्राधान्‍यं वर्तते। रामायणे महाकाव्‍यस्‍य लक्षणानि संघटन्‍ते। रामायणं करूणरसपरिपूर्णं काव्‍यम्। रामायणस्‍य रचना आदिकविना वाल्‍मीकिना कृता। रामायणमादिकाव्‍यं वर्तते। अनुष्‍टुप् छन्‍दसो आविष्‍कर्ता महर्षि: वाल्‍मीकि:। रामायणे भारतीय संस्‍कृते संजीवं चित्रणं वर्तते।

एकपदेन उत्‍तर:-रामायणस्‍य काण्‍डानाम् कतिसंख्‍या वर्तते? रामायणस्‍य क: कर्त्‍ता? रामायणे कति श्‍लोका: वर्तन्‍ते?

पूर्णवाक्‍येन उत्‍तर:- अनुष्‍टुप छन्‍दसो आविष्‍कर्त्‍ता क: आसीत्? अथवा रामायणं कीदृशं काव्‍यम् अस्ति?

यथानिर्देशम् उत्‍तरत:-‘रामायणं आदिकाव्‍यम्’’ इत्‍यस्‍य विशेषपंद लिखत। ‘’काण्‍डानाम’’ इति पदे कतमा विभिक्ति:? ‘’अस्ति’’ इति स्‍थाने कि. क्रिया पदम् प्रयुक्‍तम्? अस्‍य गद्यांशस्‍य उचित शीर्षकं लिखत।

खण्‍ड-ख (रचनात्‍मक कार्यम्)

  1. प्रदत्‍त शब्‍द सूची साहारूयेन उचित पदानि चित्‍वा रिक्‍त स्‍थान पूर्ति करणीया:-

एकस्मिन् देवालये ताम्रचूड़नाम् …………………….. वसति स्‍म। स: …………….. देशाटनं कृत्‍वा जीविका निर्वाहं करोति स्‍म। एकदा भिक्षां ………………….. संस्‍थाप्‍य नागदन्‍ते अवलम्‍ब्‍य स: ……………………। एक: मूषक: उत्‍कृत्‍य-उत्‍कृत्‍य भिक्षापात्रस्‍यां सर्वां …………………….. अखादत्। स: खिन्‍न: तत्र अध: भूमौ अखनत्। स: तत्रस्‍थं ………….. आदाय सुप्‍त: तदा मूषक: उत्‍कर्त्‍तुं न ……………………..। परिव्राजक: ………………… धनं हत्‍वा प्रसन्‍नोऽभवत् ।

शब्‍द-सूची – भिक्षाम्, अस्‍वपत, प्रत्‍यहम्, भिक्षापात्रे, परिन्‍नाजक:, मूषकस्‍य, अशक्‍तोत्, धनम्।

  • अधोलिखितं संकेतपदानि आधृत्‍य अनुच्‍छेदं लिखत:-

संकेतपदानि

काविकुलगुरू:, जनश्रुतिरियं, वाग्विशेष:, अपमानेन दग्‍ध: त्रीणि नाटकानि, कालिदेव्‍या, व्‍यरचयत्, द्वे महाकाव्‍ये, सप्‍त ग्रन्‍था:, द्वे खण्‍डकाव्‍ये। अथवा अधोलिखित विषयोपरि अनुच्‍छेदं लिखत:- मम मित्रम्

खण्‍ड–ग (पठितांश-अवबोधनम)

  1. अधोलिखितं गद्यांश पठित्‍वा तदाधारिताम् प्रश्‍नानाम् उत्‍तराणि लिखत:-

इयं हि लब्‍धापि खलु द:खेन परिपाल्‍यते। परिपालितापि प्रपलायते। न परिचयं रक्षति। नाभिजनमीक्षते। न रूपं आलोक्‍यते। न कुलक्रमुमनुवर्तते। न शीलं पश्‍यति। न वैदग्‍धयं गणयति। न श्रुतमाकर्णयति। न धर्ममनुरूध्‍यते। न त्‍यागमाद्रियते। न विशेषज्ञतां विचारयति। नाचारं पालमित। न सत्‍यभवबुध्‍यते।

  1. एकपदेन उत्‍तर:-
    • लब्‍धापि दु:खेन का परिपाल्‍यते?  अथवा लक्ष्‍मीं किं न गणयति?
  2. पूर्ण वाक्‍येन उत्‍तर:-
    • अत्र क: कं उपदिशति?
  3. यथा निर्देशम उत्‍तर:-
    • ‘सुखेन’ इंति पदस्‍य किं विलोम पदम्?
    • ‘पश्‍यति’ इति पदस्‍य स्‍थाने किं पर्यायपंदम्?
    • ‘र‍क्षति’ इति पदे क: धातु: कश्‍च लकारं: प्रयुक्‍त:?
  4. अधोलिखितं पद्यांशं पठित्‍वा तदाधारितानां प्रश्‍नानामुत्‍तराणि लिखत:-

ईशावास्‍यमिदं सर्वं यत्किञ्च जगत्‍यां जगत्।

तेन व्‍यक्‍तेन भुञ्जीथा मा गृध: कस्‍यस्विद्धनम्।।

  • एक पदेन उत्‍तरत:-
    • मनुष्‍य: कस्‍यस्विद् किं न गृधेत्। अथवा जगत् सर्वं केन आवास्‍यम्?
  • पूर्णवाक्‍येन उत्‍तरत:-
    • मनुष्‍य: कस्‍य भावनया संसारं भुञ्जीत्?
  • अथानिर्देशम् उत्‍तरत:-
    • ‘जगत्‍याम्’ इत्‍यत्र का विभक्ति:?
    • ‘वित्‍तम्’ इत्‍यस्‍य स्‍थाने किं पदं प्रयुक्‍तम्?
    • ‘ईशावास्‍यमिदम्’ इत्‍यस्‍य पदविच्‍छेदं कुरूत?
  • अधोलिखित नाटयांशं पठित्‍वा तदाधारितानां प्रश्‍नानामुत्‍तराणि लिखत:-                                    बटव:- कुमार। कुमार। अश्‍वोऽश्‍व इति कोऽपि भूतविशेषो जनपदेष्‍वनु श्रूयते, सोऽयम धुनाऽस्‍माभि: स्‍वयं प्रत्‍यक्षीकृत:।

लव:- ‘अश्‍वोऽश्‍व’ इति नाम पशुसमाम्‍नाये सांग्रामिके च पठ्यते, तद ब्रूत-कीदृश:?

  1. एक पदेन उत्‍तरत:
    • कै: अश्‍व: प्रत्‍यक्षीकृत:?  अथवा  ‘कुमार’ इति पदं कस्‍मै प्रयुक्‍तम्?
  2. पूर्णवाक्‍येन उत्‍तर:
    • ‘अश्‍व:’ इति नाम पशु समाम्‍नाये सांग्रामिके च केन पठ्यते?
  3. यथानिर्देशम उत्‍तरत:
    • ‘अस्‍माभि:’ इति पदे कतमा विभकित:?
    • ‘अनुश्रूयते’ इति क्रिया पदे क: उपसर्ग:?
    • जनपदेष्‍वनुश्रूयते’ इति पदे सन्धिविच्‍छेदं कुरूत।
  1. रेखांकित कथनानि आश्रित्‍य चतुर्णां प्रश्‍ननिर्माणं कुरूत।
    • पृथिव्‍या: सत्‍त भेदा: सन्ति।
    • राज्ञाम् उपदेष्‍टार: विरला: भवन्ति।
    • सञ्चय: न कर्तव्‍य:।
    • योग: कर्मसु कौशलम्।
    • कौत्‍स: वरतन्‍तो: शिष्‍य: आसीत।
    • सन्मित्रं पापात् निवारयति।
  1. अधोलिखितानां शब्‍देषु चतुर्णां अर्थ लिखत:-

प्रेत्‍य, मराल:, रसाल:, मेघमाला, क्षीरम्, निशम्‍य।

  1. अधोलिखितानाम् कयो: द्वयो: भावार्थ स्‍पष्‍टीकुरूत:-
    • तेन व्‍यक्‍तेन भुञ्जीथा:।
    • कोटीश्‍चतस्‍त्रो दश चाहर।
    • योग: कर्मसु कौशलम्।
अधोलिखितस्‍य श्‍लोकस्‍य अन्‍वयं लिखत:-

बुद्धियुक्‍तो जहातीह उभे सुकृतदुष्‍टकृते। तत्‍माद्योगाय युज्‍यस्‍त योग: कर्मसु कौशलम्।। अन्‍वय:- बुद्धियुक्‍त: …………………. उभेइह जहाति। तस्‍मात् ……………….. युजस्‍व योग: ……………………… कौशलम् (भवति)।

  • पञ्च प्रश्‍ननानां संस्‍कृतेन उत्‍तरत:-
    • केषाम् उपदेष्‍टार: विरला: सन्ति?
    • विद्यया किं प्राप्‍नोति?
    • चन्‍द्रकेतु: क: आसीत्?
    • लक्ष्‍मीमद: कीदृश:?
    • अकर्मण: किं ज्‍याय:?
    • सर्वत्र कीदृशं नीरम् अस्ति?
    • नीडेषु के प्रतिनिवर्तन्‍ते?
  • भर्तृहरे: अथवा कालिदासस्‍योपरि हिन्‍दी भाषायाम् संक्षिप्‍त-परिचयं लिखत।
  • ‘रघुकौत्‍ससंवाद’ अथवा ‘विक्रमस्‍यौदार्यम्’ पाठस्‍य सारं संक्षेपेण हिन्‍दी भाषायां लिखत।

खण्‍ड-घ (छन्‍दोऽलंकारपरिचयJ

  1. कस्मिन् गणे सर्वे वर्णा: लघव: भवन्ति?
  2. ‘वसन्‍त:’ अस्मिन् पदे क: गण:?
  3. कयो: द्वयो: छन्‍दसो: लक्षणं, उदाहरणम्, संगतिं सहितं लिखत:-
  4. रिक्‍त स्‍थानानि पूरयत:

मालिनी, वंशस्‍थ, अनुष्‍टुप।

  1. ……………………….. अनुप्रास:।
    • अम्‍भावनमथोत्‍प्रेक्षा ……………….. समेन यत्।
  2. कयो: द्वयो: अलंकारयो: लक्षणम्, उदाहरणम्, संगति सहितं लिखत:-
    • उपमा, रूपक:, उत्‍प्रेक्षा।
HP Board 12th Sanskrit Model Paper 2021 Download pdf
HP Board 12th Sanskrit Model Paper 2021 Download pdf

Download full PDf

Computer Science Model Paper 2021 Class 10th

Updated: 23/03/2021 — 11:11 am