MP Board Sanskrit Model paper 2021 Class 10th

MP Board Sanskrit Model paper 2021 Class 10th/ MP Board New Sanskrit Blue Print Paper 2021 available.

हाईस्‍कूल परीक्षा सत्र – २०२१ प्रश्‍न पत्र – सामान्‍य संस्‍कृत

समय – 3 घंटे पूर्णांक – १०० कक्षा दवसी

सर्वेप्रश्‍ना: अनिवार्या: सन्ति

MP Board Sanskrit Model paper 2021 Class 10th

  1. प्रश्‍न – उचित विकल्‍पं चित्‍वा लि‍खत-
    • रमेंश: इत्‍यस्मिन् पदे सन्धि: अस्ति – ( गुण सन्धि:, दीर्घसन्धि:, यण् सन्धि:, वृध्दि सन्धि)
    • जगन्‍नाथ: इत्‍यस्मिन् पदे सन्धि: अस्ति – ( गुण सन्धि:, दीर्घसन्धि:, यण् सन्धि:, व्‍यंजन सन्धि)
    • विसर्गसन्‍धे: उदाहरणम् अस्ति (तल्‍लय:, नमस्‍कार:, सदैव, सूर्योदय)
    • पो+अन: इत्‍यस्मिन् सन्धि: अस्ति ( पोअन:, पवन:, पोन:, पान)
    • अधोलिखितेषु अव्‍ययं चित्‍वा लिखत् – (अहम्, पिबामि, गत्‍वा, यथा)
  2. प्रश्‍न
    • हिरहरौ” इत्‍यस्‍य पदे समास: विग्रह: भवति – ( हरि च हरौ च, हरिश्‍च हरश्‍च, हरि च हरौ, हरि: च हर: च
    • राजपुरूष” इत्‍यस्‍य पदे समास: अस्ति –( तृतीयातत्‍पुरूष:, षष्‍ठी तत्‍पुरूष:, पंचमी तत्‍पुरूष:, सप्‍तमी तत्‍पुरूष)
    • “गंगाया: समीपम्” इत्‍यस्‍य पदस्‍य समासिकपदम् अस्ति (गंगा सीमपम्, गंगसमीपम्, उपगंगम, अपगंगम्)
    • “परागत:” इत्‍यस्मिन पदे उपसर्ग: अस्ति (परि, प्र, प्रति, परा)
    • अधोलिखितेषु उपसर्ग: नास्ति- ( प्रति, अति, अपि, अस्ति)
  3. प्रश्‍न
    • क्‍त प्रत्‍ययस्‍य उदाहरणम् अस्ति ( गतवान्, गन्‍तुम, प‍ठित्‍वा, कथित:)
    • गम्+तुमुन इत्‍यस्‍य पदम् उदाहरणम् अस्ति ? Ans – गन्‍तुम्
    • गुणिन(गुणी) इत्‍सस्मिन पदे प्रत्‍यय: अस्ति ? Ans –इन्
    • क्रीडित्‍वा इत्‍यस्मिन् पदे प्रत्‍यय: अस्ति ? Ans –क्‍तवा
    • परसदनविष्‍ठ: को ………..न याति ? Ans – लघुत्‍वम्
  4. प्रश्‍न
    • “पास्‍यति” इत्‍यस्मिन् पदे लकार: अस्ति? Ans – लृटलकार:
    • “लप्‍स्‍ये” इत्‍यस्मिन् पदे वचनम् अस्ति? Ans – एकवचनम्
    • “द्रक्ष्‍यति” इत्‍यस्मिन् पदे धातु: अस्ति? Ans – दृश्
    • “पिवेत” इत्‍यस्मिन् पदे पुरूष: अस्ति ?–Ans – प्रथम पुरूष:
    • अहं अपि आपणं गच्‍छामि इत्‍यस्मिन् वाक्‍ये अव्‍ययम् अस्ति –अपि
  5. प्रश्‍न – प्रदत्‍तै: शब्‍दै: रिक्‍तस्‍थानपूर्ति कुरूत – ( निश्‍चयो, श्रेष्‍ठ:, अनिलं, देवालयं, कुशल)
    • वायु: ……….ददाति। Ans –अनिलं
    • ज्‍येष्‍ठ …………..कुले लोके। Ans – श्रेष्‍ठ:
    • अत्र………….तत्राप्‍यस्‍तु। Ans –कुशलंं
    • वासुदेव: कत्रिच्‍त् ……….अपश्‍यत्। Ans –देवालयं
    • स्‍वधियो …….नास्ति यस्‍य स भ्रमति स्‍वयं। Ans –निश्‍चयो
  6. निम्‍नलिखित प्रश्‍नेषु त्रयाणं प्रश्‍नानां उत्‍राणि संस्‍कृत भाषायां एक वाक्‍येन लिखित्।
    • कीदृशा: छात्रा: उच्‍च नागरिका: अभवन्?
    • छत्रसाल: कस्‍य शिष्‍य: आसीत्?
    • देवता कुत्र रमन्‍ते?
    • क: सर्व वस्‍तुषु हीन:?
  7. अ‍धोलिखितेषु शब्‍देषु शब्‍दानां रूपाणि निर्देशानुसारं त्रिषु वचनेषु लिखित –
    • राम – पंचमी विभक्ति:
    • पितृ – तृतीया विभक्ति:
    • भवत् – द्वितीया विभक्ति:
    • किम् (स्‍त्री)- विभक्ति:
  8. राजानम् अथवा मया इति शब्‍द रूपस्‍य विभक्ति वचनं च लि‍खत।

अधोलिखितेषु गद्यांशेषु गद्यांश द्वयस्‍य प्रश्‍नानाम् उत्‍त्‍राणि संस्‍कृत भाषायां देयानि –

काकस्‍य रटनं श्रुत्‍वा वृक्षस्‍य समीपे चरन्‍त: वृक्षस्‍याग्रे उड्यमाना: वृक्षस्‍य कोटरेषु निवस्‍न्‍त: च सर्वे प्राणिन: पशव: पक्षिण: सर्वाश्‍च समायाता:। तेषां मध्‍ये प्रथम सर्प: फटाटोपं कुर्वन् पितृ पितामहानां कालादपि अहम् अत्रैव निवसामि। अतोड्यं वृक्ष: मदीय एव अति। तत: शाखात: शाखात: शाखान्‍तरं चंक्रम्‍य एक: कीट: प्रत्‍यवदत् मदीयै अर्भ कै: साध्द र्म् अहं बहुवर्षेभ्‍य अत्रैव उषितवानस्मि। अतोउ्यं वृक्ष: ममैव इति।

  • काकस्‍य किम् श्रुत्‍वा सर्वे प्राणिनि: समायाता:?
  • शाखात: शखान्‍तरम् चंक्रम्‍य क: प्रत्‍यवदत्?
  • सर्प्: किम् कुर्वन् न्‍यगदत्?
  • अतोउयं वृक्ष: ममैव इति क: अवदत्?
  • श्रुत्‍वा इत्‍यस्‍य पदस्‍य प्रकृतिं प्रत्‍ययंच पृथक्‍कुरूत।?

10. अ‍धोलिखितेषु प्रश्‍नेषु चतुर्णां प्रश्‍नानामद्व उत्‍तराणि संस्‍कृत भाषायां एकपदेन लिखित

  • रवि: केन तपते?
  • रथकारस्‍य नाम किम् आसीत् ?
  • बुन्‍देलकेशरी इति नाम्‍ना का प्रसिध्‍द?
  • ग्रामें क: वृक्ष आसीत्?
  • सूर्य वंशस्‍य राजा क: आसीत्?

११. अस्मिन प्रश्‍नपत्रे समागतान श्‍लोकान विहाय स्‍वपाठ्य पुस्‍तकात् कण्‍ठस्‍थीकृत सुभाषितद्वयं लि‍खत।

12. स्‍वप्रचार्यस्‍य कृते अवकाशार्थम् प्रार्थनापत्रं संस्‍कृत भाषायाम् लि‍खत।

13. अधोलिखितेषु एकं विषयं स्‍वीकृत्‍य शतशब्‍देषु संस्‍कृतभाषायां निबंधं लिखत

Continue Reading

Sanskrit leave application

MP Board Sanskrit Model paper 2021 Class 10th
MP Board Sanskrit Model paper 2021 Class 10th
Updated: 04/02/2021 — 2:31 pm