previous year solved paper MP Board Class 10th SUBJECT SANSKRIT

PREVIOUS YEAR SOLVED PAPER MP BOARD CLASS 10TH

SANSKRIT SOLVED PAPER 01/03/2019 CLASS 10TH MP BOARD. Sanskrit old Question Paper 2019 MPBSE. Download Previous years solved Questions paper MP Board Class 10th All Subject.

सर्व प्रश्नाः अनिवार्याः सन्ति।

“बुन्देलकेसरी” इति विख्यातस्य छत्रसालस्य जन्म (1649) एकोनपञ्चाशदुत्तरषोडशशततमे  ईस्वीये मध्यप्रदेशस्य ‘टीकमगढ़’ जनपदस्य मयूरपर्वतीयक्षेत्रे (मोर पहाड़ी) लिधौराग्रामसमीपे अभवत् । छत्रसालस्य मातुर्नाम लालकुंवर (सारन्धा देवी) पितुर्नाम च श्रीचम्पतरायः इत्यासीत् । अयं वीरः बाल्यकालादेव भारतमातरं मुगल शासनात् विमोक्तुं प्रयतते स्म ।

  1. ‘बुन्देलकेसरी’ इति कः विख्यातः अस्ति ? 
  2. छत्रसालस्य जन्म कदा अभवत् ?
  3.  मध्यप्रदेशस्य कस्मिन् जनपदे-ग्रामे च छत्रसालस्य जन्म अभवत् ?
  4.  छत्रसालस्य मातुः पितुः च नाम लिखत ।
  5.  “इत्यासीत्” इति पदे का सन्धिः अस्ति ? 

1 उचित विकल्पं चित्वा लिखत – 

(क) “परोपकारः” इत्यस्मिन् पदे सन्धिः अस्ति – 

  • वृद्धि सन्धिः 
  • यण सन्धिः
  • गुण सन्धिः 
  • अयादि सन्धिः

(ख) “चिदानन्दः’ इत्यस्य पदस्य सन्धिविच्छेदः अस्ति – 

  • चित् + आनन्दः 
  • चित + आनन्दः
  • चित् + नन्दः 
  • चित्त + नन्दः

(ग) “रामौदार्यम्” इत्यस्य सन्धिः विच्छेदः अस्ति – 

  • रामो + ओदार्यम् 
  • रामौ + ओदार्यम्
  • राम + ओदार्यम् 
  • राम + औदार्यम्

(घ) विसर्गसन्धेः उदाहरणम् अस्ति – 

  • सोऽस्ति 
  • सुबन्तः
  • षण्मुखः 
  • सत्यं वद

(ङ) अधोलिखितेषु अव्ययम् अस्ति – 

  • कपि 
  • मति
  • गति  
  • अपि 

उचित विकल्प चित्वा लिखत

 (क) “अनुरूपम्” इत्यस्मिन् पदे समासः अस्ति । 

  • अव्ययीभावः
  • कर्मधारयः 
  • द्विगुः
  • तत्पुरुषः

(ख) द्विगुः समासस्य उदाहरणम् अस्ति – 

  • सचक्रम्
  • त्रिभुवनम्
  • पितरौ 
  • अनादरः

(ग) “कृष्णाश्रितः” इत्यस्मिन् पदे समास विग्रहः अस्ति – 

  • कृष्णस्य आश्रितः 
  • कृष्ण आश्रितः कृष्णेन आश्रितः 
  • कृष्णम् आश्रितः

(घ) “प्राचार्यः” इत्यस्मिन् पदे उपसर्गः अस्ति 

  • प्रा 
  • प्रति
  • प्र 
  • प्राच्

 (ङ) अधोलिखितेषु उपसर्गः नास्ति – 

  • असि 
  • अपि
  • अति 
  • अधि 

उचित विकल्पं चित्वा लिखत – 

(क) “अयाचत्’ इत्यस्मिन् पदे धातुः अस्ति – 

  • अय् 
  •  याच्
  • अच्

(ख) “द्रक्ष्यामः’ इत्यस्मिन् पदे लकारः अस्ति – 

  • लट् लकारः 
  • लोट् लकारः
  • लृट् लकारः 
  • विधिलिङ्ग लकारः

(ग) “भव’ इत्यस्मिन् पदे वचनम् अस्ति – 

  • एकवचनम् 
  • द्विवचनम्
  •  बहुवचनम् 
  • अन्य वचनम्

(घ) “लभे” इत्यस्मिन् पदे पुरुषः अस्ति – 

  • मध्यम पुरुषः 
  • उत्तम पुरुषः
  • प्रथम पुरुषः 
  • महापुरुषः

 (ङ) “सदाचारः एव परमो धर्मः” अस्मिन् वाक्ये अव्ययम् अस्ति – 

  • सदाचारः 
  • एव परमो 

उचित विकल्पं चित्वा लिखत 

(क) ‘गुणवान्’ अस्मिन् पदे प्रत्ययः अस्ति – 

  • शानच् 
  • क्तवतु
  • मतुप 
  • शतृ

 (ख) ल्यप् प्रत्यस्य उदाहरणम् अस्ति – 

  • आदाय 
  • वर्धमानः
  • सर्वत्र 
  • गुरुत्वम्

 (ग) “कर्तुम्” इत्यस्मिन् पदे प्रत्ययः अस्ति – 

  • क्तिन् 
  • तुमुन्
  • अनीयर् 
  • क्त्वा

 (घ) “अनीयर” प्रत्यस्य उदाहरणम् अस्ति – 

  • कम्पमानः 
  • कृतवान्
  • पठितव्यम् 
  • दर्शनीयम्

रिक्त-स्थानपूर्ति कुरुत – (माता, साधकं, श्रेष्ठः, धरणी, मनः)

  1. भारतीयैकता …………. साधकं ……… संस्कृतम् ।
  2. नवैर्जलीधैः ………….. धरणी ..…….. वितृप्ता । 
  3. तन्मे ………… मनः …………. शिवसङ्कल्पमस्तु ।
  4. ज्येष्ठः …….. श्रेष्ठः ………………. कुले लोके ।
  5. ………. माता ………. किल मनुष्याणां देवतानां च दैवतम् । 

अधोलिखितेषु प्रश्नेषु त्रयाणां प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् एकवाक्येन लिखत –

  1. दयानन्दः केषां प्रचारमकरोत् ?.
  2. महाभारतं कस्याः परिचायकः ग्रन्थः?
  3. सुतापेक्षी कः आसीत् ?
  4. विदिशामध्ये किं नाम स्मारको वर्तते ? 
  5. सर्वप्राचीना भाषा का अस्ति ? 

अधोलिखितेषु द्वयोः शब्दयोः शब्दरूपाणि त्रिषु वचनेषु लिखत –

  1. राम – पञ्चमी विभक्तिः
  2. किम् – (पुल्लिङ्गः) – द्वितीया विभक्तिः
  3. साधु – प्रथमा विभक्तिः 

PREVIOUS YEAR SOLVED PAPER MP BOARD CLASS 10TH SUBJECT SANSKRIT

अधोलिखितेषु गद्यांशेषु गद्यांशद्वयस्य प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –

वरुणदेवः वृष्टिं वर्षति। सूर्यदेवः प्रकाशं प्रयच्छति। भूमाता वृक्षस्य आधारभूता अस्ति। वायुः अनिलं ददाति। ते सर्वे पालयन्ति पोषयन्ति रक्षन्ति च। ते न कदापि मम अधिकारः वर्तते’ इति अवदन्। ते सर्वे परोपकारिणः।अस्मिन् वृक्षे छिन्ने सति यूयं कुत्र गमिष्यथ ?

  1. कः वृष्टिं वर्षति ?
  2. वृक्षस्य आधारभूता का अस्ति ?
  3. सूर्यदेवः किं प्रयच्छति ?
  4. के परोपकारिणः ।
  5. ‘वर्तते’ का धातुः अस्ति ? 

 (ग) “सरलसंस्कृतमेव भारतराष्ट्रस्य राष्ट्रभाषा भवेत् । अयमेव भावः श्रीमातुः कथनेऽपि दृश्यले सा “संस्कृतमेव राष्ट्रभाषाभवितुम् अर्हति’ इत्युक्तवती । अन्येऽपि प्रसिद्धाः नायकाः संस्कृतस्य प्रशंसां कृतवन्तः महनीयता च स्वीकृतवन्तः । यथा – भारतस्य प्रथमः राष्ट्रपतिः डॉ. राजेन्द्रप्रसादः कथितवान् यत् “संस्कृतसाहित्यं न केवल भारतस्य कृते अपितु मानवजातेः कृते अमूल्यधनम् अस्ति” ।

  • सरलसंस्कृतमेव भारतराष्ट्रस्य किं भवेत् ?
  • भारतस्य प्रथमराष्ट्रपतिः कः आसीत् ?
  • प्रसिद्धःनायकाः कस्य प्रशंसां कृतवन्तः ?
  • संस्कृत साहित्यं मानवजातेः कृते किं अस्ति ?
  • ‘कथितवान्’ इत्यस्य पदस्य प्रकृतिप्रत्यञ्च पृथक् कुरुत । 

अधोलिखितेषु प्रश्नेषु चतुर्णा प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् एकपर्देन लिखत – 

  1. सर्वोत्तमं भूषणं किम् अस्ति ?
  2. वासुदेवः कस्य प्रियशिष्यः आसीत् ।
  3. वैयाकरणेषु पूर्णः सर्वमान्यश्च कः?
  4. रथकारस्य नाम किम् आसीत् ।
  5. रामदेवः कस्मिन् ग्रामे वसति स्म ? 
  6. महर्षिः दयानन्दः कस्य स्थापनां कृतवान् ?
  7. प्रश्न पत्र समागतान् श्लोकान् विहाय स्वपाठयपुस्तकस्य सुभाषितद्वयं लिखतः । 
  8. स्व प्राचार्यस्य कृते अवकाशार्थम् एकं प्रार्थनापत्र संस्कृतभाषायां लिखत | 
  9. स्वभ्रातुः जन्मदिवसोत्सवस्य अवसरे स्वमित्राय आमन्त्रणपत्रं संस्कृते लिखत ।  

10th Science solved paper 16/03/2020 mp board hindi medium

MP Board Social Science Solved Paper 06 March 2020 Class 10th

Sanskrit solved Questions Paper 2020 MP Board Class 10th

MP Board Previous year Question Papers Class 10th All Subject

Math’s Model paper 2021 Class 10th MP Board

MP Board Blueprint Paper 2021 Class 10th

Hindi Objective Type Questions MP Board Class 10th

Essay (Wonder of Science, Sports & games, Any Festival and Others essay)

MP Board Class 10th Science Objective Type Questions