RBSE 10th Sanskrit Model Question Paper 2022

RBSE 10th Sanskrit Model Question Paper 2022/ RBSE 10th Sanskrit Model Paper 2022/Rajsthan Board Sanskrit Model Paper 2021-22 Class 10th/10th Sanskrit important Questions for RBSE Exam 2022.

  • Name of Board – Rajasthan Board of Secondary Education
  • Class – 10th
  • Subject – Model Question Paper 2022
  • Subject – Sanskrit

RBSE 10th Sanskrit Model Question Paper 2021-22

       अधोलिखितस्‍य गद्यांशस्‍य सप्रसंग हिन्‍दी अनुवादं करोतु

  1. अधोलिखितेषु प्रश्‍नेषु केषांचन षट् प्रश्‍नानामुत्‍तराणि संस्‍कृतमाध्‍यमेन लिखतु-
    • का वीणा पुस्‍तकधारिणी अ‍स्ति‍ ?
    • जयन्‍त: कस्‍य सुत: अस्ति: ?
    • माहाराणाप्रतापस्‍य राज्‍याभिषेक कुत्र अभवत् ?
    • केशवानन्‍दस्‍य मातु: नाम किम् आसीत् ?
    • ‘ वन्‍दे नितरां भारत-वसुधाम्’ इत्‍यस्‍य पाठस्‍य रचनाकार: क: अस्ति ?
    • भामाशाह: किम् आदाय प्रतापस्‍य समीपम् आगच्‍छति ?
    • सुजानसिंह: कस्‍य अपरं नाम आसीत् ?
  2. रेखांकितपदमाधृत्‍य प्रश्‍ननिर्माण करोतु –
    • भारतमाता नानतीर्थै: रमणीया।
    • मरूदेशे ति‍त्तिराणां मधुर: विराव: भवति।
    • भामाशाह: देशरक्षायै स्‍वसम्‍पत्तिं समर्पवति।
    • मम लोकहितं करणीयम्।
  3. प्रश्‍नपत्रादतिरिच्‍य स्‍वपाठ्यपुस्‍तकात् श्‍लोकद्वयं लिखतु।
  4. अधोलिखितपदयो: सन्धिविच्‍छेदं कृत्‍वा सन्‍धे: नामापि लिखतु।
    • अन्‍वय:   ( अनु+अय: (यण् सन्धि:) )
    • दिगम्‍बर:   ( दिक्+अम्‍बर: (जशव सन्धि:) )
  5. अधोलिखितपदयो: सन्धि कृत्‍वा सन्‍धे: नामापि लिखतु।
    • पौ+अक:  ( पावक: (अयादि सन्धि:) )
    • नम:+नम:    ( नमो नम: (उत्‍व सन्धि:) )
  6. अधोलिखितरेखांकित पदेषु समस्‍तपदानां विग्रहम् अथवा विग्रहपदानां समासं कृत्‍वा समासस्‍य नामापि लिखतु।
    • गोविन्‍द: यथा‍शक्ति दानं ददाति। (शक्तिम् अनतिक्रम्‍य (अव्‍ययी भाव:) )
    • धनश्‍याम: नित्‍यं विद्यालयं गच्‍छति। (धन इव श्‍याम: (कर्मधारय:) )
    • राजेश: शिवं च केशवं च नमति। (शिकेशवौ (द्वन्‍द्:) )
  7. अधोलिखितरेखांकित पदेषु विभक्तिं तत् कारणं च लिखतु।
    • राजमार्गम् अभित: वृक्षा सन्ति। (द्वितीया (अभित: योगे) )
    • राम: लक्ष्‍मणेन सह वनं गच्‍छति। (तृतीया (सह योगे) )
    • पिता पुत्राय क्रुध्‍यति। ( चतुर्थी (क्रुध् योगे) )
  8. कोष्‍ठकेषु प्रदत्‍त-प्रकृतिप्रत्‍ययानुसारं शब्‍दनिर्माणं कृत्‍वा रिक्‍तस्‍थानानि पूरयित्‍वा लिखतु।
    • मनसा सततं ………………………। (स्‍मृ+अनीयर्) (स्‍मरणीयम्)
    • ग्रामं …………………………. तृणं पश्‍यति। (गम्+शतृ) (गच्‍छन्)
  9. अधोलिखितवाक्‍ययो: रेखांकितपदेषु प्रकृतिं प्रत्‍ययं च पृथककृत्‍वा लिखतु।
    • वचने का दरिद्रता । (दरिद्रꠣ+ तल्)
    • बालिका पुस्‍तकं पठति। (बालक+ टाप्)
  10. मजूषायां प्रदतै: अव्‍ययपदै: रिक्‍तस्‍थानानि पूरयित्‍वा लिखतु।
    • गृहीत ………………… केशेषु मृत्‍युना धर्ममाचरत् । (इव)
    • कथमहं …………………. गच्‍छामि । (तत्र)
    • जननी जन्‍मभूमिश्‍च स्‍वर्गाद् ……………. गरीयसी । (अपि)
  11. अधोलिखितवाक्‍यानां वाच्‍यपरिवर्तनं कृत्‍वा लिखतु-
    • अहं ग्रामं गच्‍छामि।
    • सीताया पुस्‍तकं पठ्यते।
    • शीलया हस्‍यते।
    • धाटिका चित्रसहायतया अंकानां स्‍थाने संस्‍कृतशब्‍देषु समयलेखनं करोतु।

Rajsthan Board Sanskrit Paper 2022 Class 10th

  1. मोहन: प्रात:काले …………… वादने विद्यालयं गच्‍छति।
    • चालक: ……………….. वादने कारयानं चालयति।
  2. अधोलिखितं वाक्‍यत्रयं शुद्धं कृत्‍वा लिखतु।
    • श्‍याम: नेत्रात् काण: अस्‍ति।
    • मोहन: भिक्षुकं वस्‍त्रं ददाति।
    • हिमालयेन गंगा निर्गच्‍छति।
  3. मंजूषाया: उपयुक्‍तपदानि गृहीत्‍वा पितापुत्रयो: मध्‍ये योगदिवसविषये संवादं पूरयमु।
    • पुत्र – भो: पित:। ………………….. 29 दिनांके क: दिवस: भ‍वति ?
    • पिता – अरे। तस्मिन् दिने तु ……….. भवति।
    • पुत्र:- योगदिवसे के ……………………. भवन्ति ?
    • पिता – ……………….. विश्‍वेजना: प्रणायामं व्‍यायामं च कुर्वन्ति।
    • पुत्र – योगेन ……………………… स्‍वास्‍थ्‍यं सम्‍यक् भवति वा ?
    • पिता – आम्। ये योगं …………….. ते रूग्‍णा: न भ‍वन्ति ।
    • पुत्र – किमर्थं न, …………………. आवां योगं करवाव।
  4. अधोलिखितषड् वाक्‍येषु केषांचन चतुर्णां वाक्‍यानां संस्‍कृतभाषया अनुवादं करोतु।
    • विद्या विनम्रता प्रदान करती है।
    • जननी और जन्‍मभूमि स्‍वर्ग से भी महान है।
    • विपत्ति के समय दोषारोपण करना ही कायरपुरूष का लक्षण है।
    • कृष्‍ण के चारों ओर बालक है।
    • हम सब नाटक देखते है।
    • राजेश महेश का मित्र है।
  5. अधोलिखितम् अनुच्‍छेदं मंजूषाया: सहायतया पूरयित्‍वा लिखतु।
    • रामायणं ……………………… लिखितम् अस्‍ति । (बाल्‍मीकिना)
    • अस्मिन् ग्रन्‍थे ………………. वर्णनम् अस्ति। (श्रीरामकथाया:)
    • श्रीरामस्‍य ……………. साधूनां परित्राणाय धर्मसंस्‍थापनाय च अभवत्। (अवतार:)
    • लंकापतिराणं राम: ………………….. अहनत्। (निशाचरान्)
    • श्री राम: ………………………….. आसीत्। (मर्यादापुरूषोत्‍तम:)
  6. अधोलिखितवाक्‍यानि क्रमरहितानि सन्ति। यथाक्रमं संयोजनं कृत्‍वा लि‍खतु।
    • लतायां बहूनि पक्‍वानि द्राक्षाफलानि आसन्।
    • एक: बुमुक्षित: शृगाल: भेजनार्थं वने इतस्‍तत: भ्रमति स्‍म।
    • परं तथापि द्राक्षाफलानि न प्राप्‍नोत्।
    • एकस्मिन् स्‍थाने स: द्राक्षलतां पश्‍यति।
    • ‘एतानि द्राक्षाफलानि अग्‍लानि’’ इति उक्‍त्‍वा कुपित: शृगाल: तत: गत:।
    • तानि खदितुं स: नैकवारं प्रयासम् अकरोत्।

RBSE Model Paper 2022 Class 10th

RBSE 10th Social Science Model Paper 2022

Official Website of RBSE

RBSE 10th Science Model Paper 2022 Download pdf

class 10th Sankrti ka model paper 2021 rbse board

Updated: 02/02/2022 — 11:41 am