Sanskrit Question Paper 2023 MP Board Class 10th

Sanskrit Question Paper 2023 MP Board Class 10th/ Sanskrit Model Paper 2023 MP Board Class 10th. Sanskrit Important questions for class 10th MPBSE.

  • Name of Board – MP Board Bhopal M.P
  • Type of paper – Sanskrit Question Paper 2023
  • Class – 10th/High School
  • Time Duration – 3 Hour

      उचित विकल्‍पं चित्‍वा लिखत।

  • ‘परोपकार:’ इत्‍यस्‍य सन्धि:विच्‍छेद: अस्ति- (पर + उपकार:)
  • ‘सदाचार:’ इत्‍यस्मिन् पदे सन्धि: अस्ति- (व्‍यंजन सन्धि:)
  • विसर्गसन्‍धे: उदाहरणम् अस्ति- (नमस्‍ते)
  • ‘महा+ईश:’ इत्‍यस्‍य पदे सन्धि: अस्ति- (महेश:)
  • अधोलिखितेषु अव्‍ययं नास्ति- (अस्ति)
  • ‘’रामलक्ष्‍मणौ’’ इत्‍यस्मिन् पदे समास: अस्ति- (द्वन्‍द् समास:)
  • कर्मधारय समासस्‍य उदाहरणम् अस्ति- (घनश्‍याम: )
  • ‘विद्यालय:’ इत्‍यस्मिन् पदे समास: विग्रह अस्ति- (विद्याया: आलय: )
  • ‘’पराजय: इत्‍यस्मिन पदे उपसर्ग: अस्ति- (परा)
  • अधोलिखितेषु उपसर्ग: नास्ति- (राम: )
  • ‘गमिष्‍यामि’ इत्‍यस्मिन् पदे पुरूष: अस्ति- (उत्‍तम पुरूष: )
  • ‘’अभवत्’’ इत्‍यस्मिन् पदे लकार: अस्ति- (लड्लकार: )
  • ‘लभते’ इत्‍यस्मिन पदे वचनम् अस्ति- (एकवचनम् )
  • ‘’पठति’’ इत्‍यस्मिन् पदे धातु: अस्ति- (पठ्)
  • ‘’मन: जाग्रत: कुत्र उदैति’’ । अस्मिन वाक्‍ये अव्‍ययम् अस्ति- (कुत्र)
  • ‘‘क्‍त्‍वा’’ प्रत्‍ययस्‍योदाहरणं अस्ति- (पठित्‍वा)
  • ‘बालिका’ इत्‍यस्मिन् पदे प्रत्‍यय: अस्ति- (टाप्)
  • ‘’आ+गम्+ल्‍यय्’’ इत्‍यस्‍य पदम् भविष्‍यति- (आगम्‍य)
  • ‘धर्मꠣ+ठक्’ इत्‍यस्‍य पदं भविष्‍यति- (धार्मिक: )
  • ‘पठतो ……………… मूर्खत्‍वम्’ । उचितं शब्‍द चित्‍वा सूक्तिपूर्ति कुरूत- (नास्ति, अस्ति)

Sanskrit Question Paper 2023 MP Board Class 10th

प्रदत्‍त शब्‍दै: रिक्‍तस्‍थानानि पूरयत (सप्‍तहोता,लघुत्‍वं,पितृसम:, सूर्यदेव:)

  • ज्‍येष्‍ठो भ्राता ……………………। (पितृसम: )
  • सगर: ………………. कृतवान्। (अश्‍वमेधयागं)
  • परसदननिविष्‍ट: को ………………… न याति। (लघुत्‍वं)
  • येन यज्ञस्‍तायते …………………।  (सप्‍तहोता)
  • ……………………. प्रकाशं प्रयच्‍छति। (सूर्यदेव:)
  • अधोलिखितेषु प्रश्‍नेषु त्रयाणं प्रश्‍नानाम् उत्‍तराणि एकवाक्‍येन लिखत।
    • दयानन्‍दस्‍य जन्‍मनाम किम् आसीत्?
    • सर्वप्राचीन भाषा का अस्ति ?
    • विदिशा नगरी कस्मिन् प्रदेशे स्थिता विद्यते ?
    • छिन्‍नोऽपि चन्‍दनतरू: किं न जहाति ?
  • अधोलिखितेषु शब्‍देषु द्वयशब्‍दं चित्‍वा त्रिषु वचनेषु लिखत-
    • साधु    –      द्वितीया विभक्ति:
    • रमा    –      तृतीया विभक्ति:
    • राजन्   –      पंचमी विभक्ति:
  • अधोलिखितेषु सर्वनामशब्‍देषु द्वयं चित्‍वा त्रिषु वचनेषु लिखत –
    • युष्‍मद         –    प्रथमा विभक्ति:
    • तत्(पुलिंग)     –  षष्‍ठी विभक्ति:
    • किम् (स्‍त्रीलिंग)  –  द्वितीया विभक्ति:

Sanskrit Important questions for class 10th MPBSE.

  • अधोलिखितेषु गद्यांशेषु गद्यांश द्वयस्‍य प्रश्‍नानाम् उत्‍तराणि संस्‍कृतभाषायां लिखत- A) वरूणदेव: वृष्टिं वर्षति। सूर्यदेव: प्रकाशं प्रच्‍छति। भूमाता वृक्षस्‍य आधारभूता अस्ति। वायु: अनिलं ददाति। ते सर्वेवृक्षं पालयन्ति पोषयन्ति रक्षन्ति च। ते न कदापि ‘ममअधिकार: बर्तते’ इति अवदन्। ते सर्वे परोपराणि:।
    • क: वृष्टिं वर्षति ?
    • सूर्यदेव: किम् प्रयच्‍छति ?
    • का वृक्षस्‍य आधारभूता अस्ति ?
    • क: अनिलं ददाति ?
    • के परोपकारिण: ?
  • प्रकृतिरवि समयस्‍य पालनं कार्यपरायणताम एवं उपदिशति निरन्‍तरम्’’। प्रकृतौ यावन्‍त: पदार्था: सृष्‍टा: सन्ति ते सर्वेऽपि अहोरात्रं कार्यसंलग्‍ना एवं दृश्‍यन्‍ते। सूर्यचन्‍दाभ्‍याम् आरभ्‍य कीट-पतंग पिपीलिका, पर्यन्‍त सर्वेऽपि स्‍व व्‍यापारे व्‍यापृता: विलोक्‍यन्‍ते। अत:प्रकृत्‍या अपि इयमेव शिक्षा दीयते यत् नहि केनापि समयस्‍य अनुपयोग: कर्तव्‍य: इति।
    • प्रकृत्‍या का शिक्षा दीयते ?
    • के अहोरात्रं कार्य संलग्‍ना: दृश्‍यन्‍ते ?
    • के स्‍व व्‍यापारे व्‍यापृता: विलोक्‍यन्‍ते ?
    • प्रकृतिरपि किं उपदिशति ?
    1. ‘सर्वेऽपि’ इत्‍यस्‍य पदस्‍य सन्धिविच्‍छेद: कुरूत ?
  • सूर्यवंशस्‍य राजा सगर: आसीत्। स: एकदा अश्‍वमेक्षयागं कृतवान। यागस्‍य अन्‍ते यागस्‍य अश्‍व: यत्रतत्र सग्‍धरं कृतवान। अश्‍वमेघ कृत्‍वा सगर: स्‍वयम इन्‍द्र: भविष्‍यति इति देवेन्‍द्रस्‍य असूया आसीत्। तस्‍मात् स: यागस्‍य विघ्‍नं कर्तुं मार्ग चिन्तितवान। तत: अश्‍वं गृहीत्‍वा पाताललोके कपिलमुने: पुरत: स्‍थापितवान्।
    • सूर्यवंशस्‍य राजा क: आसीत् ?
    • स: एकदा किं कृतवान ?
    • यागस्‍य अश्‍व: कुत्र संचारं कृतवान ?
    • क: यागस्‍य विघ्‍नं कर्तुमार्ग चिन्तितवान ?
    • इन्‍द्र: अश्‍वं गृहीत्‍वा पाताललोके कस्‍य पुरत: स्‍थापितवान् ?

अधोलिखित पद्यांशेषु पद्यांशद्वयस्‍य प्रश्‍नानामुत्‍तराणि संस्‍कृत भाषायाम् लिखत

  1. गंगा पापं शशीतापं दैन्‍यं कल्‍पतरूस्‍तथा। पापं तापं च दैन्‍यं च घ्‍नन्ति सन्‍तोमहाशया:।।
    • का पापं हन्ति ?
    • शशी किम् करोति ?
    • कल्‍पतरू: किं हन्ति ?
    • पापं तापं दैन्‍यं च के घ्‍नन्ति ?
    • ‘पापम्’ इति शब्‍दस्‍य ‘विलोम पदं’ लिखत् ?
  2. सत्‍येन धार्यते पृथ्‍वी सत्‍येन तपते रवि:। सत्‍येन वाति वायुश्‍च सर्व सत्‍ये प्रतिष्ठितम्।।
    • सत्‍येनका धार्यते ?
    • सत्‍येन क: तपते ?
    • वायु: केन वाति ?
    • सर्व कस्मिन् प्रतिष्ठितम्
    • ‘’धार्यते’’ इति शब्‍दस्‍य धातु: लकार: पुरूष: वचनम च लिखत्।
  3. मत्‍ता गजेन्‍द्रा मदिता गवेन्‍द्रा, वनेषु विक्रान्‍ततरा मृगेन्‍द्रा:। रम्‍या नगेन्‍द्रा निभृता नरेन्‍द्रा:, प्रक्रीडितो वरिधरै: सुरेन्‍द्र:।।
    • मत्‍ता के ?
    • गवेन्‍द्रा: कीदृश: भवन्ति ?
    • वनेषु विक्रान्‍ततरा के ?
    • के निभृता: सन्ति ?
    • सुरेन्‍द्र: कै: सह प्रकीडित: ?
  • युग्‍म मेलनं कुरूत-
    • अधिक मूल्‍यवान् –  समय:
    • वेदव्‍यास:  –  महाभारतम्
    • बंगातीरे –  गुरूकुलम्
    • वरूणदेव:  – वृष्टिं वर्षति
  • शुद्धवाक्‍यानां समक्षं ‘’आम्’’ अशुद्धवाक्‍यानां समक्षं ‘’न’’ इति लिखत-
    • वृक्षाणां छेदनं महत् पापम्।
    • महर्षे: ख्‍याति सर्वत्र व्‍याप्‍ता अस्ति।
    • मानवशरीरं देवदुर्लभं नास्ति।
    • धनेन अमृतत्‍वं प्राप्‍यते।

अधोलिखितेषु चतुर्णां प्रश्‍नानाम् उत्‍तराणि एकपदेन लिखत-

  1. मन: जाग्रत: कुत्र उदैति ?
  2. जलं बिना किं न सम्‍भवम् ?
  3. भारतस्‍य पुरातन: सखा क: विद्यते ?
  4. सुतापेक्षी क: आसीत् ?
  5. प्रकृतिदत्‍त: वर: क: ?
  1. प्रश्‍नपत्रे समागतान श्‍लोकान विहाय स्‍वपाठ्य पुस्‍तकात् सुभाषितद्वयं लिखत।
  2. स्‍वप्राचार्यस्‍य कृ‍ते अवकाशार्थम् प्रार्थनापत्रं संस्‍कृत भाषायाम् लिखत।

अथवा

       स्‍वमित्रस्‍य कृते जन्‍मदिवसोत्‍सवस्‍य आमन्‍त्रणमपत्रम् संस्‍कृतभाषायाम लिखत।

  • अधोलिखितेषु पंच अशुद्धकारकवाक्‍यानां शुद्धि: करणीया।
    • अहम् पुस्‍तक: पठामि।
    • श्री गणेश नम:।
    • वृक्षेण फलानि पतन्ति।
    • एका बालिका: पठति।
    • विद्यालयस्‍य परित: वृक्षा: सन्ति।
    • अहं रामं दासोऽस्मि।
  • अधोलिखितवाक्‍यानां कथानुसारेण क्रमसंयोजन कुरूत-
    • उष्‍ट्र: यूथाद् भ्रष्‍टोऽभवत्।
    • सिहेन उष्‍ट्र: मारित:।
    • रथकार: गुर्जरदेशं गत्‍वोष्‍ट्रीं गृहीत्‍वा स्‍वगृहमागत:।
    • तेन प्रचुरा उष्‍ट्रा: करभाश्‍च सम्मिलिता:।
    • वने प्रसववेदनया पीड्यमानाम् उष्‍ट्रीम अपश्‍यत।
  • अधोलिखितम् अपठितगद्यांशं सम्‍यक पठित्‍वा प्रश्‍नानाम् उत्‍तराणि लिखत।

संस्‍कृतं भारतस्‍य गौरवमयी भाषा अस्ति। एषा मानवमात्रस्‍य कल्‍याणं करोति

विश्‍वबन्‍धुत्‍वं च प्रसारयति। अस्‍या: साहित्‍यं विशलं वर्तते। संस्‍कृतं पठित्‍वा जना: गौरवम्

अनुभवन्ति। संस्‍कृतदिवस: रक्षाबन्‍धन दिवसे भवति।

प्रश्‍ना :-

Sanskrit Previous year Solved Questions Paper 2020

MP Board Sanskrit model paper 2021

Sanskrit Important questions for class 10th MPBSE.

MPBSE Previous year Questions Paper all Subject.

Updated: 09/09/2022 — 11:42 am